Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uneasy Sanskrit Meaning

आकुलित, आकुलीभूत, विव्हल

Definition

यः न स्थिरः तथा च यस्य मतिः अस्थिरा।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
यद् शान्तं नास्ति।
प्रकाशस्य अभावः।
उद्विग्नस्य अवस्था भावो वा।
दुःखेन गमनीयस्थानादि।
यः चञ्चलः नास्ति।
यः अतीव उत्कण्ठितः।
धैर्येण विहीनः।
आतुरयुक्ता अवस्था।
प्रतिकूले सति तैक्ष्

Example

मोहनः चञ्चलः सः शान्तमनसा कर्म कर्तुं न शक्नोति।
यदि चित्तम् अशान्तं तर्हि किमपि कर्तुं न शक्यते।
सूर्यास्ताद् अनन्तरम् अन्धःकारः भवति।
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
सः