Unembodied Sanskrit Meaning
अकाय, अगात्र, अतनु, अनङ्ग, विदेह
Definition
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
कामस्य देवता।
यस्य शरीरं नास्ति।
मिथिलायाः राजा तथा च सीतायाः पिता।
चक्षुः कोणः।
Example
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
जनकः ज्ञानी राजा आसीत्।
भवतः अपाङ्गे कल्कः वर्तते।
Eating House in SanskritFisherman in SanskritWealth in SanskritNortheast in SanskritDepend in SanskritDisturbed in SanskritGather in SanskritFine-looking in SanskritOffer in SanskritPrivateness in SanskritKing Of Beasts in SanskritDry Out in SanskritIdyllic in SanskritAlinement in SanskritSickly in SanskritGautama in SanskritBody Fluid in SanskritGraven in SanskritSaffron Crocus in SanskritReturn in Sanskrit