Unendurable Sanskrit Meaning
असहनीय, असह्य, दुःसह
Definition
यः प्रियः नास्ति।
यस्य सीमा नास्ति।
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
यः सहनशीलः नास्ति।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः रुचिकरः नास्ति।
Example
अप्रियं वचनं मा वद।
हृदयस्य स्थानम् उरसि वर्तते।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
तस्य कटुभाषणं मम कृते असह्यम् अस्ति।
अरुचिकरं कार्यं न करणीयम्।
दुःसहस्य वर्णनं धार्मिकेषु ग्रन्थेषु प्राप्यते।
Virus in SanskritPeacefulness in SanskritRequisite in SanskritSystematically in SanskritWary in SanskritFencing in SanskritDebasement in SanskritSwash in SanskritMonk in SanskritCurve in SanskritVulture in SanskritChin in SanskritMoney in SanskritLecture in SanskritPricking in SanskritChange By Reversal in SanskritDecease in SanskritRugged in SanskritInterrogative in SanskritSelf-examining in Sanskrit