Unenlightened Sanskrit Meaning
अज्ञ, अज्ञानिन्, अप्राज्ञ, अल्पज्ञ, अविज्ञ, अविज्ञातृ, अविवेकिन्, बालिश, मुग्ध, मूढ
Definition
यः प्रवीणः नास्ति।
अन्धकारेण युक्तः।
यद् न ज्ञातम्।
येन विद्या न गृहीता।
यः अज्ञानेन परिपूर्णः।
यः पुरुषः शिक्षितः नास्ति।
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अस्मिन् ग्रामे बहवः अशिक्षिताः जनाः सन्ति।
अज्ञानी पुरुषः एव संसारः दुःखमयः अस्ति इति मन्यते।
अशिक्षितान् सुशिक्षितं करणम् आवश्यकम्।
Blackout in SanskritLine in SanskritSmasher in SanskritShining in SanskritAnger in SanskritDependant in SanskritBroad in SanskritSpring Chicken in SanskritLordship in SanskritScarecrow in Sanskrit27 in SanskritUnderwear in SanskritWag in SanskritDemolition in SanskritArch in SanskritNationalisation in SanskritPalma Christi in SanskritHarshness in SanskritCotton Cloth in SanskritReadable in Sanskrit