Uneven Sanskrit Meaning
असम, असमतल
Definition
यद् समतलं नास्ति।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
दुःखेन गमनीयस्थानादि।
यद् प्राप्यम् नास्ति।
भारतस्य पूर्वभागे स्थितः प्रदेशः यः कषायार्थे प्रसिद्धः।
यद् अन्यसमं नास्ति।
असरलः वक्रतापूर्णः च।
एकः अर्थालङ्कारः।
अर्थालङ्कारविशेषः।
Example
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
विद्याधराः नभसि चरन्तिः।
बालकः क्वचित् अप्राप्यम् अपि याचते।
आसाम इति प्रदेशे कृष्या प्रायः कषायम् एव दृश्यते।
असमे उपमानम् असम्भवम् अस्ति।
Corruption in SanskritSpeech Communication in SanskritForm in SanskritRoad in SanskritKnockout in SanskritSolanum Melongena in SanskritSunshine in SanskritFisher in SanskritConfab in SanskritQualified in SanskritCurvature in SanskritSprinkle in SanskritExposition in SanskritCathartic in SanskritEbon in SanskritVelar Consonant in SanskritDeparture in SanskritHeart Attack in SanskritSiddhartha in SanskritDisaster in Sanskrit