Unfair Sanskrit Meaning
अनुमोदक, पक्षधर, समर्थक
Definition
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यस्मिन् नैतिकता नास्ति।
न्यायरहितम् अस्ति।
यः कस्यापि पक्षस्य समर्थनम् करोति।
यद् युक्तं नास्ति।
यः साधुः नास्ति।
यः पक्षपातं करोति ।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
अहम् विधेः समर्थकः।
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
आरक्षिणा न्यायहीनः निर्णयः कृतः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
पक्षपातिकः जनः न्यायं कर्तुं न शक्नोति ।
एषा शाटिका विवाहार्थम् अयोग्य
Scarlet Wisteria Tree in SanskritAffable in SanskritEwe in SanskritIchor in SanskritAspect in SanskritSavour in SanskritAllegation in SanskritThief in SanskritMisbehaviour in SanskritSaturn in SanskritShining in SanskritWorking in SanskritInsult in SanskritStraight Razor in SanskritDak in SanskritInterval in SanskritShoot The Breeze in SanskritFriendly Relationship in SanskritSuspicious in SanskritAddress in Sanskrit