Unfaithful Sanskrit Meaning
विश्वासघातिन्
Definition
यः उपकारान् विस्मरति।
विश्वासस्य विपरीतं कृतं कार्यम्।
यः विश्वासघातं करोति।
हननं ताच्छील्यं यस्य।
यः छलकपटादिप्रकारैः अनाचारं करोति।
यः कलहं करोति।
यः विद्रोहं करोति।
यस्मिन् सिध्मं वर्तते।
यः संहारं करोति।
विश्वासघातं करोति।
Example
सः कृतघ्नः अस्ति कार्यसमापनाद् अनन्तरम् अज्ञात इव व्यवहरति।
इन्दिरा गान्धी महोदयायाः विश्वासघातः तस्याः अङ्गरक्षकैः कृतः।
अस्यां घटनायां सर्वे घातिनः आजीवनं कारावासं दण्डरूपेण लब्धवन्तः।
वक्रेषु पुरुषेषु विश्वासं मा कुरु।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
विद्रोहिभिः पुरुषैः मन
Healthy in SanskritBearing in SanskritCastrate in SanskritEvening in SanskritPluviometer in SanskritStray in SanskritSideline in SanskritGrouping in SanskritSlender in SanskritChinese Parsley in SanskritSubaqueous in SanskritPicnic in SanskritAir in SanskritRoom in SanskritPunctuation Mark in SanskritMarkweed in SanskritPummelo in SanskritHoly Man in SanskritContribution in SanskritDay By Day in Sanskrit