Unfastened Sanskrit Meaning
उज्जृम्भित, उत्कलित, उत्कीलित, उद्घट्टित, उद्घाटित
Definition
यद् आवृत्तः नास्ति।
मेघरहितः।
यत् गुप्तं नास्ति।
यः आवरणप्रावरणविरहितः अस्ति।
तत् स्थानं यद् अनाच्छादितम् अस्ति।
यः न बद्धः।
यद् अपिनद्धम् अस्ति।
यद् नीलाभ्रेण मिहिकादिभ्यः वा आच्छादितं नास्ति ।
नियन्त्रेण रहितः ।
Example
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
एषा अगुप्ता वार्ता ज्ञातुं शक्यते भवान्।
नग्नः बालकः भूम्यां क्रीडति।
प्रातः आकाशदेशे अटनं स्वास्थ्यवर्धकम् अस्ति।
उन्मुक्ताः खगाः गगने विहरन्ति।
उद्घाटितात् द्वारात् श्वा प्राविशत्।
प्रातःकालस्य अपेक्षया मध्याह्ने नभाः निरभ्रा
Household in SanskritReptilian in SanskritHooter in SanskritQuicksilver in SanskritSnatcher in SanskritPine in SanskritCastor Bean Plant in SanskritManducate in SanskritAtheistic in SanskritShining in SanskritPeace in SanskritWarn in SanskritComplete in SanskritMemory in SanskritYen in SanskritUsage in SanskritMeekly in SanskritPatient in SanskritScience in SanskritEarth in Sanskrit