Unfathomed Sanskrit Meaning
अगाध
Definition
यस्य सीमा नास्ति।
यस्य गाधो नास्ति।
यः चञ्चलः नास्ति।
बोध्दुं कठिनम्।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
अशक्या घटना।
साङ्ख्यानुसारेण सा तुष्टिः या धनार्जनस्य परिश्रमात् निन्दायाः च मुक्तेः अन्ततरं प्राप्यते।
यः ज्ञातुं
Example
सः प्रकृत्या गम्भीरः अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
अन्धः पुरुषः गर्ते पतितः।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
कदाचित्
Burry in SanskritQuerier in SanskritRepent in SanskritSacred in SanskritMortality in SanskritMajor in SanskritChild in SanskritBalcony in SanskritImploringly in SanskritRotary Motion in SanskritThrone in SanskritPali in SanskritEradication in SanskritTardily in SanskritStride in SanskritFraud in SanskritVocalization in SanskritLight Beam in SanskritDisturbed in SanskritMeasure Out in Sanskrit