Unfavorable Sanskrit Meaning
प्रतिकूल, वाम, विपरीत
Definition
कामस्य देवता।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः सम्बन्धितः नास्ति।
यत् शुद्धं न वर्तते।
यद् अनुकूलं नास्ति।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
एका वैदिकी देवता या जलस्य
Example
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं वार्तालापम् एव कृतवान्।
आपणिकः मह्यं कूटं रुप्यकं प्रत्यददात्।
विपरीता परिस्थतिः दृष्ट्वा सः
Rationality in SanskritExplain in SanskritBriery in SanskritObscene in SanskritJest At in SanskritTable in SanskritSexual Activity in SanskritDustup in SanskritEffected in SanskritSyntactic Category in SanskritSinner in SanskritValor in SanskritBare in Sanskrit60th in SanskritForget in SanskritCajanus Cajan in SanskritStocky in SanskritHole in SanskritWishful in SanskritDesirous in Sanskrit