Unfavourable Sanskrit Meaning
प्रतिकूल, वाम, विपरीत
Definition
यद् शुभं नास्ति।
कामस्य देवता।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः सम्बन्धितः नास्ति।
यत् शुद्धं न वर्तते।
यः शुभः नास्ति।
यद् अनुकूलं नास्ति।
अवयवविशेषः यस्मिन् स्त्री दुग्धं धारयति।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
प्रसारमाध्यमैः जाते वार्तालापे नेता प्रश्नस्य समाधानस्य स्थाने असम्बन्धितं
Alimentary in SanskritOne-fourth in SanskritComponent in SanskritFlaxseed in SanskritLeave in SanskritSoothe in SanskritMoney in SanskritForcibly in SanskritTamil in SanskritShort Sleep in SanskritSwimming Pool in SanskritDriblet in SanskritNutritionist's Calorie in SanskritVegetable in SanskritCream in SanskritOpposing in SanskritPhilanthropic in SanskritEasing in SanskritUnholy in SanskritProfound in Sanskrit