Unfeasible Sanskrit Meaning
अशक्यम्, असाधनीयः, असाधनीयम्, असाधनीया, असाधितव्यम्, असाध्यः, असाध्यम्, असाध्या, साधनायोग्यम्
Definition
यः शिष्टाचारान् न जानाति।
साधयितुम् अशक्यम्।
चिकित्सातिक्रान्तः।
Example
भवतः अनुजः अशिष्टः व्यक्तिः अस्ति।
इदम् असाध्यं कार्यं मम कृते कृपया अन्यद् ददातु। / य इदं प्रपठेत् नित्यं दुर्गानामशतात्मकम् न असाध्यं विद्यते तस्य त्रिषु लोकेषु पार्वति।
रक्तक्षयः असाध्यः रोगः अस्ति।
Quiet in SanskritPalas in SanskritHeated Up in SanskritTurmeric in SanskritScramble in SanskritRelevant in SanskritChemical Compound in SanskritStay On in SanskritLittle Brother in SanskritLii in SanskritPoke Fun in SanskritCoarse in SanskritPoint-blank in SanskritWet-nurse in SanskritPrey in SanskritScattering in SanskritFace in SanskritWomanish in SanskritMercury in SanskritMine in Sanskrit