Unfertile Sanskrit Meaning
अप्रजा, अप्रसूत, अफल, अवकेशिन्, वन्ध्या
Definition
सन्तानहीना स्त्री।
फलरहितम्।
एकः लघुः क्षुपः यस्य शाखामुपयुज्य कण्डोलान् रज्जून् च निर्मान्ति।
पुत्ररहिता स्त्री।
सन्तानोत्पादने असमर्था स्त्री।
यः न फलति।
लघुकेशयुक्तः।
या गर्भवती सती प्रसूता न स्यात् सा ।
Example
वन्ध्या स्त्री अनाथं बालकं पुत्रीकरोति।
पिचुलस्य काष्ठम् अग्निज्वालनाय उपयुज्यते।
पुत्रहीनायाः दुःखं अन्या कापि पुत्रहीना एव ज्ञातुं शक्नोति।
चिकित्सकेन वन्ध्यायाः परीक्षणं कृतम्।
एते अफलाः क्षुपाः केवलं सुशोभनाय सन्ति।
नीचकेशः भिक्षुः तस्य दृष्टिपथे आगतः।
अप्रसूत
Tie in SanskritSparkle in SanskritGautama in SanskritLeft in SanskritLose in SanskritScar in SanskritDreaded in SanskritTackle in SanskritOld Person in SanskritTrue Cat in SanskritComprehensiveness in SanskritHonorable in SanskritTransparent in SanskritFifty-eight in SanskritPacify in SanskritNaughty in SanskritCheerfulness in SanskritGas in SanskritPlain in SanskritNonetheless in Sanskrit