Unfixed Sanskrit Meaning
चलित
Definition
यः दृढः नास्ति।
यः कस्माद् अपि कारणात् मन्दायते।
यत् संनखम् अविस्तृतं वा नास्ति।
यद् दृढं नास्ति।
यः दृढं बद्धः नास्ति।
Example
वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
मोहनः शिथिलानि वस्त्राणि धारयति।
रज्जुः शिथिला जाता।
Triad in SanskritMadagascar Pepper in SanskritTake Back in SanskritShoot in SanskritShovel in SanskritBack in SanskritPreparation in SanskritTittle-tattle in SanskritResponsibleness in SanskritFat in SanskritLight Beam in SanskritScrape in SanskritPeepul in SanskritForeman in SanskritMingy in SanskritHabiliment in SanskritIneffectualness in SanskritPlastering in SanskritGall in SanskritExpert in Sanskrit