Unflinching Sanskrit Meaning
अनिमेष
Definition
संकोचेन विना।
दीर्घकालं कृता स्थिरा दृष्टिः।
स्थिरया दृष्ट्या।
निमेषरहितः।
स्थिरदृष्टी।
Example
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
नाट्यारम्भात् प्राक् जनाः मञ्चे वीक्षणम् अकुर्वन्।
शिशुः पितरम् अनिमेषदृष्ट्या पश्यति।
सा आगन्तुकं अनिमेषाभ्यां नेत्राभ्यां पश्यति।
प्रथमतः ग्रामे आगता
Reincarnation in SanskritGoing Away in SanskritHealthy in SanskritFuzzy in SanskritInduct in SanskritElongate Leaf in SanskritVictorious in SanskritPorter in SanskritUnhinged in SanskritWithout Aim in SanskritCrying in SanskritDireful in SanskritXxx in SanskritExpiry in SanskritHumanness in SanskritTune in SanskritLozenge in SanskritExchange in SanskritDenial in SanskritPuffed in Sanskrit