Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unfold Sanskrit Meaning

आच्छाद्

Definition

विस्तरेण विशिष्टं विषयम् अधिकृत्य वाक्यप्रबन्धानुकूलः व्यापारः।
स्वस्वत्वनिवृत्त्यनुकूलः व्यापारः।
प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।
आच्छादितस्य अनावृतानुकूलः व्यापारः।
आवरणस्य वा वेष्टितस्य वा पृथक्करणानुकूलः व्यापारः।
धृतस्य वस्त्रस्य अपनयनानुकूलः व्यापारः।

बन्धनात् वा ग्रन्थेः वा शिथिलीकरणानुकूलः व्यापारः।
गुप्तस्य

Example

सः ह्यस्तनान् वृत्तान्तान् वर्णयति।
सः पिञ्जरे बद्धान् पक्षिणः प्रामुञ्चत्।
प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
कः अपि आगच्छति द्वारम् उद्घाटय।
शौनिकः अजस्य चर्म परिपुटयति।
बालकः स्नातुं स्वस्य वस्त्रान् आमुञ्चति।/