Unforbearing Sanskrit Meaning
असहनशील, असहिष्णु
Definition
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
यस्य कोपः स्वभावतः अधिकः।
यः सहनशीलः नास्ति।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः शीघ्रमेव कुप्यति।
येन सह शत्रुता वर्तते।
Example
हृदयस्य स्थानम् उरसि वर्तते।
क्रोधिनः पुरुषात् अन्तरम् एव वरम्।
असहिष्णुः व्यक्तिः कस्मै अपि न रोचते।
तस्य कटुभाषणं मम कृते असह्यम् अस्ति।
अधुना सः अतीव असहिष्णुः जातः।
शत्रुः अग्निश्च दु
Denomination in SanskritEvildoer in SanskritRemorseless in SanskritChrist in SanskritHuman Relationship in SanskritVaunt in SanskritImpeding in SanskritOlfactory Organ in SanskritGrab in SanskritHearing in SanskritDistress in SanskritAppointment in SanskritQuail in SanskritBhang in SanskritSex Activity in SanskritSeed in SanskritReave in SanskritBroken-down in SanskritCotton Plant in SanskritAdvantageous in Sanskrit