Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unfortunate Sanskrit Meaning

अभागी, अल्पभाग्य, भाग्यहीन, मन्दभाग्य

Definition

यद् शुभं नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः भाग्यशाली नास्ति।
मन्दं भाग्यम्।
यः दुःखं ददाति।
यः कोपि अंशं न प्राप्नोति।
यस्य वणिजि सम्पत्तौ वा अंशः नास्ति ।
यःभागंनगृह्णातिअथवायःसम्मिलितःनभवतिसः ।
आनन्देन प्रसन्नतया वा रहितः ।

Example

मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
एतेन कार्येण सर्वेषाम् अमङ्गलम् एव भवति।
सः एकः भाग्यहीनः व्यक्तिः।
एतद् भवतः दुर्दैवम यद् भवतः एकमात्रः पुत्रः मद्यपी अभवत्।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
अभागी पुत्रः सदैव स्वपितुः निन्दां कर