Unfounded Sanskrit Meaning
आधारहीन, निराधार
Definition
यस्य आश्रयः नास्ति।
यस्मिन् यथार्थता नास्ति।
यः आश्रयरहितः।
आधाररहितः।
मूलेभ्यः विहीनः।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
निराधारः वायुगोलः अवकाशे विधूनोति।
निरालम्ब-उपनिषद् यजुर्वेदस्य भागः।
काश्चन अमूलाः वनस्पतयः निकृष्टभूमौ अपि किञ्चित् जलस्
Royalty in SanskritImplant in SanskritRapidly in SanskritLift Up in SanskritSherbert in SanskritAmazed in SanskritLine Drawing in SanskritSwinging in SanskritJustice in SanskritPulse in SanskritQualified in SanskritConfabulate in SanskritBrutish in SanskritGravitate in SanskritBedbug in SanskritShun in SanskritPersist in SanskritQuadruple in SanskritBomb in SanskritAwake in Sanskrit