Unfree Sanskrit Meaning
अधीन, अन्याधीन, परतन्त्र, परवश, पराधीन
Definition
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
यः अन्यस्य वशं गतः।
सा अवस्था यस्याम् इष्ट्वात्वापि किमपि कर्तुं न शक्यते।
स्वस्य सेवार्थे मूल्यं दत्त्वा क्रीता व्यक्तिः।
अपत्यहीनः।
परस्य वशं गतः।
यस्य वंशः अवशिष्टः नास्ति।
निम्नं कुलम्।
Example
स्वस्य अधीस्थैः कर्मकरैः सह मीना सद्व्यवहारं करोति।
अहम् अस्य कार्यार्थे विवशः अस्मि।
पुराकाले दासानां क्रयविक्रयस्य रीतिः आसीत्।
अनपत्यौ शुक्लादम्पती अनाथालयात् एकं बालकम् पुत्रीकुरुतः।
भारतदेशः बहुकालं यावत् आङ्ग्लदेशीयानाम् अधीनः आसीत्।
वंशहीनः राजा अतीव दुःखी आसीत्।
नीचकुले
Meet in SanskritSunshine in SanskritBug in SanskritFace in SanskritVigna Aconitifolia in SanskritSolace in SanskritJuicy in SanskritHardworking in SanskritPoor in SanskritRatter in SanskritRow in SanskritCedrus Deodara in SanskritCilantro in SanskritIgnorant in SanskritSpurn in SanskritLeft in SanskritBeast in SanskritPloughshare in SanskritSodden in SanskritRoman Numeral in Sanskrit