Ungodly Sanskrit Meaning
अधर्मिन, अधार्मिक, धर्महीन, धर्मापेत, निर्धर्म
Definition
अपकृष्टः समयः।
यः नियत् समयात् पूर्वं एव भवति।
यः पापं करोति।
यस्य धर्मे निष्ठा नास्ति।
धर्मात् च्युतः।
यः ईश्वरस्य अस्तित्वं न मन्यते।
यः वेदादीन् न विश्वसीति।
Example
एतान् जनान् न सेवेत व्याधिसङ्घश्च दुर्जयः। सर्वं बोद्ध्यम् असमयं काले सर्वं ग्रसिष्यति।।
रामस्य अकालिकेन मृत्युना तस्य परिवारः शोकसागरे गतः।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
रावणः धर्महीनः आसीत्।
धर्मच्
Hexad in SanskritWorriedly in SanskritLaden in SanskritSculpture in SanskritComplainant in SanskritHook Up With in SanskritTax-exempt in SanskritEnvious in SanskritCerumen in SanskritAccoucheuse in SanskritBhadon in SanskritCongest in SanskritSyllable in SanskritModest in SanskritGenus Datura in SanskritBeastly in SanskritOffering in SanskritGilt in SanskritLaxity in SanskritRogue in Sanskrit