Ungovernable Sanskrit Meaning
निरङ्कुश, निर्मर्याद, निष्प्रक्रम
Definition
यस्य नाथः नास्ति।
यद् अत्यन्तं प्रबलम् उग्रं वा अस्ति।
दुर्गुणयुक्तः।
यः अकारणमेव जनान् पीडयति।
यः कलहं करोति।
यः निरन्तरं पीडयति।
यः विद्रोहं करोति।
Example
श्यामेन स्वस्य जीवनम् अनाथानां पालनार्थे व्यतितम्।
कलहकारिणः दूरमेव वरम्।
लङ्कायां जाते युद्धे वानरसेनया अदम्यः पराक्रमः प्रदर्शितः।
सः नीचः पुरुषः अस्ति।
आरक्षिकाः कलहकारान् पुरुषान् अगृह्णन्।
अयं पुरुषः निरङ्कुशः वर्तते।
चेष्टालवः बालाः जनान् पीडयन्ति।
विद्रोहिभ
Beguiler in SanskritMarital in SanskritSinning in SanskritShip in SanskritBring Through in SanskritSense in SanskritHard Drink in SanskritBodily Function in SanskritGolden in SanskritKaliph in SanskritCamphor in SanskritWorm-eaten in SanskritHolonym in SanskritPuff in SanskritImmortal in SanskritSatisfy in SanskritLamentation in SanskritHaemorrhoid in SanskritCognition in SanskritSelf-command in Sanskrit