Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unhappily Sanskrit Meaning

अनिच्छया, अप्रसन्नतया, सकष्टम्

Definition

इच्छारहितत्वेन।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
शारीरिकी मानसिकी वा पीडा।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।

Example

श्यामः अनिच्छया पितुः कार्यं करोति।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
नैकान् क्लेशान् अन्वभवन् देशभक्ताः भारतदेशस्य स्वातन्त्र्यार्थे। / क्लेशः फलेन हि पुनर्नवतां विधत्ते।