Unheard Sanskrit Meaning
अश्रुत
Definition
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
यद् स्पष्टं नास्ति।
यद् श्रुतं नास्ति।
यः न परिचितः।
वेदविरुद्धः।
श्रीकृष्णस्य पुत्रः।
द्युतमतः पुत्रः।
यद् स्पष्टं नास्ति ।
Example
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
बालकः अस्पष्टायां भाषायां वदति।
एतद् अश्रुतं वचनम्।
अस्माभिः अपरिचितानां सह साधुः व्यवहारः कर्तव्यः।
इदानीन्तने काले अवैदिकाः प्रथाः अधिकाः प्रचलन्ति।
भागवतकथायां अश्रुतस्य उल्लेखः अस्ति।
अश्रुतस्य वर्णनं प्राचीनेषु ग्रन्थेषु प्रा
Predestinarian in SanskritTimelessness in SanskritUreter in SanskritMulishness in SanskritRescuer in SanskritMeasure in SanskritPlant Part in SanskritGrape in SanskritWoodpecker in SanskritGain in SanskritWet Nurse in SanskritShip in SanskritSaffron in SanskritMight in SanskritUnsatiated in SanskritHostler in SanskritGenteelness in SanskritTrack in SanskritPipal Tree in SanskritMousetrap in Sanskrit