Unhewn Sanskrit Meaning
अतष्ट
Definition
यद् पृक्तं नास्ति।
यद् यथार्थं नास्ति।
यद् रूपि नास्ति।
यस्य रूपम् अपकृष्टम्।
यस्य तक्षणं न कृतम्।
Example
कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
निरर्थकं मा वद।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
भारतः अतष्टान् हीरकान् देशान्तरात् आहरति।
Invariant in SanskritAss in SanskritDefence in SanskritEight in SanskritPendent in SanskritPalm in SanskritAxis in SanskritHit in SanskritHiss in SanskritQuicksilver in SanskritProfusion in SanskritDreadful in SanskritStony in SanskritDecent in SanskritDivorce in SanskritNobble in SanskritGoodness in SanskritLasting in SanskritSenior in SanskritWell in Sanskrit