Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unhewn Sanskrit Meaning

अतष्ट

Definition

यद् पृक्तं नास्ति।
यद् यथार्थं नास्ति।
यद् रूपि नास्ति।
यस्य रूपम् अपकृष्टम्।
यस्य तक्षणं न कृतम्।

Example

कुम्भकारः विपृक्तं मृत्च्चयं पृक्त्वा वस्तुनः आकृतिं करोति।
निरर्थकं मा वद।
वक्राचार्यस्य शरीरं अरुपि अस्ति।
कथायाः आरम्भे एव मन्त्रैः मायिनी राजपुत्रं कुरुपम् अकरोत्।
भारतः अतष्टान् हीरकान् देशान्तरात् आहरति।