Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unhinge Sanskrit Meaning

क्लव्, भी, भेष्, भ्यस्, भ्री, भ्रेष्, शङ्क्, संविज्

Definition

वैक्लव्यानुकूलः व्यापारः।
मनसि उद्वेगोत्पत्त्यनुकूलः व्यापारः।
अनिष्टस्य आपदः वा आशङ्कया मनसः परिकम्पनानुकूलः व्यापारः।

Example

नरभक्षकः व्याघ्रः ग्रामम् आगतः इति श्रुत्वा सर्वे जनाः समत्रसन्।
भेषजग्रहणाद् अनन्तरं तस्य प्राणाः संविजन्ते।
किमपि अनिष्टं भवेत् इति आशङ्कया मनः उद्विजते।