Unhinge Sanskrit Meaning
क्लव्, भी, भेष्, भ्यस्, भ्री, भ्रेष्, शङ्क्, संविज्
Definition
वैक्लव्यानुकूलः व्यापारः।
मनसि उद्वेगोत्पत्त्यनुकूलः व्यापारः।
अनिष्टस्य आपदः वा आशङ्कया मनसः परिकम्पनानुकूलः व्यापारः।
Example
नरभक्षकः व्याघ्रः ग्रामम् आगतः इति श्रुत्वा सर्वे जनाः समत्रसन्।
भेषजग्रहणाद् अनन्तरं तस्य प्राणाः संविजन्ते।
किमपि अनिष्टं भवेत् इति आशङ्कया मनः उद्विजते।
Wary in SanskritBarroom in SanskritSnarer in SanskritCurtainless in SanskritFox in SanskritKiss in SanskritDischarge in SanskritCave In in SanskritMare in SanskritAsleep in SanskritHasty in SanskritBoast in SanskritGrandmother in SanskritInexperienced in SanskritBonnie in SanskritVillain in SanskritBloodsucker in SanskritMentum in SanskritMoonbeam in SanskritAwaken in Sanskrit