Unified Sanskrit Meaning
अंगभूत, निहित, समन्वित, समाविष्ट, समाहित
Definition
ऐक्येन परिपूर्णः।
इतस्तत आकृष्य एकत्र कृतम् निबन्धनम् ।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
अन्तः स्थापितम्।
यस्य स्वीकारं कृतम्।
यस्मिन् अवरोधो नास्ति।
यस्य चित्त स्थिरम् अस्ति।
समान इव दृश्यते असौ।
यः अविभक्तःअस्ति।
यस्य संघटनं जातम्।
एकस्मिन् कार्ये एव चित्तस्य एकाग्रता।
यस्य
Example
एकतापूर्णः समाजः विकासस्य पथि अग्रेसरः।
ऐषमः कुम्भमहासम्मेलने सम्मिलितानां जनानां धावं धावं जातम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अस्मिन् काव्ये सुविचाराः समाविष्टाः।
तेन कार्यं सहर्षम् स्वीकृतम्।
प्रशान्तः व्यक्तिः विपत्तिभ्यः न बिभेति।
समासे संयुक्
Name And Address in SanskritLuscious in SanskritCachexy in SanskritWordlessly in SanskritImportunately in SanskritPiece Of Cake in SanskritUnfeasible in SanskritStorage in SanskritCitrus Decumana in SanskritShack in SanskritCroup in SanskritObstructor in SanskritSoldiership in SanskritCoriander Plant in SanskritRoute in SanskritCyprian in SanskritUnlash in SanskritEnrollment in SanskritJohn Barleycorn in SanskritGayly in Sanskrit