Uniformity Sanskrit Meaning
अभेदः, भेदरहितः
Definition
तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्।
भेदस्य अभावः।
कस्यचित् विशेषवर्गस्य दलस्य वा जनानां कृते धारयितुं निश्चितानि समानानि वस्त्राणि।
Example
चन्द्रभिन्नत्त्वे सति तद्गताह्लादकत्त्वादिमत्त्वं मुखे चन्द्रस्य सादृश्.म् दर्शयति
काकः कृष्णः पिकः कृष्णः कः अभेदः पिक-काकयोः।, वसन्त-समये प्राप्ते काकः काकः पिकः पिकः॥
भारतदेशे आरक्षकाः पत्रवाहकाः च कपिलवर्णकं गणवेशं ध
Emancipated in SanskritAbode in SanskritRavisher in SanskritNape in SanskritFlow in SanskritInsight in SanskritBeginning Rhyme in SanskritHiccough in SanskritQuintuplet in SanskritLoranthus Europaeus in SanskritSplendor in SanskritDistended in SanskritBare in SanskritRemain in SanskritPenetration in SanskritPoint-blank in SanskritMalleable in SanskritWide-awake in SanskritRelevancy in SanskritStony in Sanskrit