Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unimpaired Sanskrit Meaning

अजर, अजीर्ण

Definition

यः नश्वरः नास्ति।
यद् विभक्तं नास्ति।
यः जीर्णः न भवति।
रोगविशेषः- जठराग्निविकारः।
अस्पृष्टम्।

Example

आत्मा अमरः अस्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
अजरम् शरीरम् नास्ति।
अजीर्णं च बहुव्याधीनां कारणम्।
तत्त्वज्ञानेन अपरामृष्टं तस्य जीवनम्।