Unimpaired Sanskrit Meaning
अजर, अजीर्ण
Definition
यः नश्वरः नास्ति।
यद् विभक्तं नास्ति।
यः जीर्णः न भवति।
रोगविशेषः- जठराग्निविकारः।
अस्पृष्टम्।
Example
आत्मा अमरः अस्ति।
अखण्डस्य भारतदेशस्य एकतार्थे प्रयत्नं करणीयम्।
अजरम् शरीरम् नास्ति।
अजीर्णं च बहुव्याधीनां कारणम्।
तत्त्वज्ञानेन अपरामृष्टं तस्य जीवनम्।
Shaft Of Light in SanskritWrangle in SanskritHide in SanskritLaziness in SanskritFishing Pole in SanskritIntegrated in SanskritExperimentation in SanskritUsa in SanskritDoomed in SanskritBedecked in SanskritSnap in SanskritDuty in SanskritCl in SanskritSettlement in SanskritFen in SanskritAbsorbed in SanskritApplaudable in SanskritNonmeaningful in SanskritAfter in SanskritPropitiation in Sanskrit