Unimpeachable Sanskrit Meaning
निरपवाद
Definition
यस्य प्रकटनं जातम्।
यस्य कोऽपि अपवादः नास्ति।
दोषात् विहीनः।
कल्मषविहीनम्।
Example
किमर्थम् अभिव्यक्तान् भावान् गोपायसि।
द्व्याधिकं द्वौ चत्वारि भवन्ति इति गणितस्य निरपवादः नियमः।
अद्ययावत् मया निर्दोषः पुरुषः न दृष्टः।
अस्य एकमपि वस्त्रम् अलेपं नास्ति।
Breeze in SanskritThreescore in SanskritHankey in SanskritDisregard in SanskritWords in SanskritDeplete in SanskritBack End in SanskritLegacy in SanskritLast in SanskritChip in SanskritKerosene Lamp in SanskritBounds in SanskritSelf-protection in SanskritHate in SanskritBack Up in SanskritFull-of-the-moon in SanskritKohl in SanskritAdvise in SanskritEthical in SanskritGardener in Sanskrit