Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Uninhabited Sanskrit Meaning

एकान्त, निर्जन, विजन

Definition

यः न जायते।
दोषारोपणम्।
जनशून्यं स्थानम्।
यद् विरलं नास्ति।
लोकान्तरम्।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
सहायरहितः।
निर्गताः जनाः यस्मात्।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
सा

Example

न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
मृगः निबिडे वने गतः।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
अञ्जनस्य प्