Uninhabited Sanskrit Meaning
एकान्त, निर्जन, विजन
Definition
यः न जायते।
दोषारोपणम्।
जनशून्यं स्थानम्।
यद् विरलं नास्ति।
लोकान्तरम्।
तारानैर्मल्यकारित्वेन युक्तं कज्जलम्।
देवताविशेषः यः सृष्टेः जनकः अस्ति।
सहायरहितः।
निर्गताः जनाः यस्मात्।
यद् उद्विग्नं नास्ति।
यद् न ज्ञातम्।
बहु-वृक्ष-युक्तं स्थानं यद् मृगैः अर्यते।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
सा
Example
न हि जातो न जायेऽहं न जनिष्ये कदाचन। क्षेत्रज्ञः सर्वभूतानां तस्मादहम् अजः स्मृतः।
अविचार्य कस्यापि शीलस्य आक्षेपः अयोग्यः।/ विरुद्धमाक्षेपवचस्तितिक्षितम्।
मृगः निबिडे वने गतः।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
अञ्जनस्य प्
Unholy in SanskritCognisable in SanskritPoor Person in SanskritLotus in SanskritResponsibility in SanskritTrodden in SanskritFenugreek in SanskritPail in SanskritRemove in SanskritDiscourtesy in SanskritFroth in SanskritPenal Code in SanskritBird Of Minerva in SanskritCurse in SanskritMend in SanskritEmptiness in SanskritRestriction in SanskritMixture in SanskritSurely in SanskritHard Liquor in Sanskrit