Unintelligent Sanskrit Meaning
अचतुर, अज्ञ, अबुध, अल्पधी, अल्पबुद्धि, अल्पमति, अविचक्षण, अविद्, अविद्य, अविद्वान, अविबुध, जड, निर्बुद्ध, बालिश, बुद्धिहीन, मतिहीन, मन्द, मन्दमति, मूढ, मूढधी, मूढमति, मूढात्मा, मूर्ख, यथाजात, वैधेय
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यस्य योग्यायोग्ययोः ज्ञानं नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
यस्य इदानीं पर्यन्तं पर्याप्तं ज्ञानं नास्ति ।
यः ज्ञातुं न शक्नोति ।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
अविवेकी कंसः भगवन्तं कृष्णं हन्तुं नैकवारं प्रायतत परं न सफलीभूतः।
समाजे नैकाः मूर्खाः सन्ति।
तस्य बाला बुद्धिः एतद् वचनं ज्ञातुं न शक्तवती ।
तं बालं पाठयित्वा श्रान्ता जाता अहम् ।
Jointly in SanskritMedieval in SanskritRamble in SanskritSpinal Column in SanskritComprehensiveness in SanskritExpiry in SanskritPowerlessness in SanskritIndebted in SanskritQuicksilver in SanskritReproachful in SanskritLick in SanskritFirst in SanskritRacket in SanskritAfter in SanskritThorn in SanskritTamarind in SanskritWalk in SanskritStake in SanskritMarching in SanskritPrize in Sanskrit