Unit Sanskrit Meaning
मात्रा, मानकः
Definition
गणवेषधारिणः सैनिकानां लघुः समुदायः।
सङ्ख्यायां एकस्य स्थाने वर्तमानत्वम्।
कस्यापि गणनां कर्तुं प्रमाणितं परिमाणम्।
Example
संसदीय-निर्वाचनार्थे स्थाने स्थाने सेनायाः दलाः स्थापिताः।
द्वादश इति सङ्ख्यायां द्वे इति एककस्य स्थाने तथा च एकम् इति दशकस्य स्थाने अस्ति।
तापमानस्य मात्रा डिग्री सेंटीग्रेट इति अस्ति।
Unsmooth in SanskritRailway System in SanskritOscillate in SanskritMix in SanskritGestation in SanskritFancy Woman in SanskritAgain And Again in SanskritGreenish in SanskritRise in SanskritPlentiful in SanskritLachrymose in SanskritUnshakable in SanskritConciliate in SanskritSelf-will in SanskritSweetheart in SanskritInside in SanskritWaist in SanskritNourishing in SanskritCut Off in SanskritTheater Stage in Sanskrit