Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

United Sanskrit Meaning

अन्तर्गत, अन्तर्भूत, सम्मिलित

Definition

येन सह आप्तसम्बन्धः अस्ति।
सङ्ख्याविशेषः- गणने शून्याद् अनन्तरं तथा च द्वि इति सङ्ख्यायाः प्राक् वर्तमाना सङ्ख्या।
यस्य सङ्ग्रहः कृतः।
यः कार्यादिषु साहाय्यं करोति।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यः कस्यापि आज्ञायाम् अधिकारे वा न्यूनत्वेन अस्ति।
अधीनस्य अवस्था भावो वा

Example

मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
एतद् एकेन पुरुषेण करणीयम् कार्यम् नास्ति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
स्वस्य अधी