Universe Sanskrit Meaning
ब्रह्माण्डम्, विश्वः
Definition
यत्र सर्वे प्राणिनः वसन्ति।
तारकाग्रहनक्षत्रैः युक्तम् अखिलं जगत्।
कूपस्य भित्तिका।
जनन्ममरणयोः चक्रम्।
विश्वस्थानां सर्वेषां जनानाम् एकवद्भावः।
विश्वसम्बन्धी।
जगत्-पुरुषस्य
पृथीव्यां वसन्तः सर्वे मनुष्याः।
भूमण्डलस्य भागः यः अन्येभ्यः व्यवच्छिन्नः इति कल्प्यते।
कस्यापि अनुभवाः ये निर्धा
Example
अस्मिन् संसारे मृत्युः शाश्वतः।
ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति।
यदा जलार्थे अहं तत्र अगच्छत् तदा दृष्टः सः नेम्याम् उपाविशत्।
भवचक्रे चतुरशीतिः योनयः सन्ति इति मन्यते।
भारतः नित्यं सार्वभौमिकं हितं पश्यति।
प्रकृत्या मनुष्येभ्यः प्रचुरं दत्तम्।
वनस
Lust in SanskritRevilement in SanskritInternal Organ in SanskritConsider in SanskritDocument in SanskritIntensiveness in SanskritSaccharum Officinarum in SanskritTwist in SanskritEmblem in SanskritOccupation in SanskritIdyllic in SanskritGravitational Force in SanskritSerenity in SanskritKiss in SanskritWasting in SanskritIll in SanskritVisual Impairment in SanskritBet in SanskritStar in SanskritOpposition in Sanskrit