Unjust Sanskrit Meaning
अन्याय्य
Definition
यस्मिन् नैतिकता नास्ति।
न्यायरहितम् अस्ति।
अन्यायेन सम्बद्धम्।
यद् युक्तं नास्ति।
यः पापं करोति।
यस्य धर्मे निष्ठा नास्ति।
यः साधुः नास्ति।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
आरक्षिणा न्यायहीनः निर्णयः कृतः।
सः नित्यम् अन्याय्यं कार्यं करोति।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
धार्मिकग्रन्थानुसारेण यदा पृथिव
Thirsty in SanskritCry in SanskritFix in SanskritGarlic in SanskritStratagem in SanskritFlux in SanskritLead in SanskritSplash in SanskritDisorder in SanskritCasual in SanskritCeramicist in SanskritNaked in SanskritBuffoon in SanskritWriting in SanskritMilitary Reserve in SanskritMulberry in SanskritShipshape in SanskritHassle in SanskritCompose in SanskritReptilian in Sanskrit