Unjustified Sanskrit Meaning
अन्यायपूर्ण, न्यायहीन
Definition
यस्मिन् नैतिकता नास्ति।
न्यायरहितम् अस्ति।
यद् युक्तं नास्ति।
यः साधुः नास्ति।
दोषेण युक्तः।
यद् विशिष्टस्य उद्देश्यस्य कृते उपयुक्तं नास्ति ।
Example
यदा राज्यधुरिणः एव अनैतिकान् व्यवहारान् करिष्यन्ति तदा राष्ट्रस्य का गतिः।
आरक्षिणा न्यायहीनः निर्णयः कृतः।
तस्य अयोग्या उक्तिः कलहस्य कारणम् अभवत्।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
एषा शाटिका विवाहार्थम् अयोग्या अस्ति ।
Nine in SanskritVerify in SanskritBuffalo Chip in SanskritLegacy in SanskritMushroom in SanskritSpeech Communication in SanskritMasticate in SanskritCoordinate in SanskritEmigration in SanskritDesirous in SanskritCaptive in SanskritCatastrophe in SanskritCrazy in SanskritSpate in SanskritVaisakha in SanskritRemove in SanskritShrink in SanskritSise in SanskritGuru in SanskritResponsibility in Sanskrit