Unknowing Sanskrit Meaning
अज्ञात, अनभिज्ञ, अनागत, अविज्ञात, अविदित
Definition
यः अनुभवहीनः।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
अन्यस्मात् नगरात् देशात् वा आगतः।
यः किमपि न जानाति।
यः न परिचितः।
यस्य इदानीं पर्यन्तं पर्याप्तं ज्ञानं नास्ति ।
यः कञ्चित् विषयं न जानाति ।
Example
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
एषः गणः वैदेशिकान् परिवञ्चयति।
नैके जनाः व्याधीनां विषये अजानानाः सन्ति।
अस्माभिः अपरिचितानां सह साधुः व्यवहारः कर्तव्यः।
तस्य बाला बुद्धिः एतद् वचनं
Phallus in SanskritPond in SanskritTrencherman in SanskritState Supreme Court in SanskritLanguage in SanskritComplaint in SanskritFrequently in SanskritSelf-renunciation in SanskritQueasy in SanskritHead in SanskritOrganization in SanskritOnly in SanskritDry Run in SanskritMesmerism in SanskritHealthy in SanskritIll-starred in SanskritHanging in SanskritStay On in SanskritChip in SanskritWart in Sanskrit