Unknowledgeable Sanskrit Meaning
अज्ञात, अनभिज्ञ, अनागत, अविज्ञात, अविदित
Definition
यः अनुभवहीनः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
अन्यस्मात् नगरात् देशात् वा आगतः।
यः किमपि न जानाति।
यः न परिचितः।
यस्य इदानीं पर्यन्तं पर्याप्तं ज्ञानं नास्ति ।
यः कञ्चित् विषयं न जानाति ।
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
समाजे नैकाः मूर्खाः सन्ति।
एषः गणः वैदेशिकान् परिवञ्चयति।
नैके जनाः व्याधीनां विषये अजानानाः सन्ति।
अस्माभिः अपरिचितानां सह साधुः
Fortune in SanskritGanja in SanskritChop-chop in SanskritExisting in SanskritImmediately in SanskritUnintelligent in SanskritCatechu in SanskritWorried in SanskritImmersion in SanskritHumblebee in SanskritRetainer in SanskritBright in SanskritDemolition in SanskritSprout in SanskritCholer in SanskritValiancy in SanskritMiserly in SanskritCarelessly in SanskritThinker in SanskritAnimal Product in Sanskrit