Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unknowledgeable Sanskrit Meaning

अज्ञात, अनभिज्ञ, अनागत, अविज्ञात, अविदित

Definition

यः अनुभवहीनः।
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
अन्यस्मात् नगरात् देशात् वा आगतः।
यः किमपि न जानाति।
यः न परिचितः।
यस्य इदानीं पर्यन्तं पर्याप्तं ज्ञानं नास्ति ।
यः कञ्चित् विषयं न जानाति ।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
समाजे नैकाः मूर्खाः सन्ति।
एषः गणः वैदेशिकान् परिवञ्चयति।

नैके जनाः व्याधीनां विषये अजानानाः सन्ति।
अस्माभिः अपरिचितानां सह साधुः