Unknown Sanskrit Meaning
अख्यात, अज्ञातः, अनभ्यस्तः, अन्यजनः, अपरिचितः, अप्रसिद्ध, अविदित, अव्यक्तराशिः, परपुरुषः, पारक्यः
Definition
नाम्ना विहीनः।
यः प्रसिद्धः नास्ति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यद् न ज्ञातम्।
यः ज्ञातः नास्ति।
यस्योपरि लेखकस्य नाम नास्ति।
वियतनामदेशस्य एकं क्षेत्रम्।
Example
रामेण अनाथाश्रमात् एकः नामहीनः बालकः अभिगृहीतः।
ईश्वरचन्द विद्यासागर महोदयस्य जन्म पश्चिमबङ्गालप्रदेशस्य अप्रसिद्धे ग्रामे अभवत्।
निर्धनः कष्टेन धनवान् अपि भवति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन्
Decked in SanskritMake in SanskritNeem Tree in SanskritHatred in Sanskrit4 in SanskritWillfulness in SanskritStruma in SanskritLow in SanskritPlane in SanskritSet Up in SanskritSelf-control in SanskritVelocity in SanskritFirst Light in SanskritReposition in SanskritElate in SanskritHindering in SanskritV in SanskritNightcrawler in SanskritBlessing in SanskritArrant in Sanskrit