Unlearned Sanskrit Meaning
अज्ञ, अज्ञानिन्, अप्राज्ञ, अल्पज्ञ, अविज्ञ, अविज्ञातृ, अविवेकिन्, बालिश, मुग्ध, मूढ
Definition
यः प्रवीणः नास्ति।
अन्धकारेण युक्तः।
येन विद्या न गृहीता।
यः अज्ञानेन परिपूर्णः।
यः पुरुषः शिक्षितः नास्ति।
Example
अप्रवीणाः क्रीडापटवः अपि क्रीडायाः सुष्ठु प्रदर्शनं कृतवन्तः।
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अस्मिन् ग्रामे बहवः अशिक्षिताः जनाः सन्ति।
अज्ञानी पुरुषः एव संसारः दुःखमयः अस्ति इति मन्यते।
अशिक्षितान् सुशिक्षितं करणम् आवश्यकम्।
Blabber in SanskritMrs in SanskritPealing in SanskritRain Gage in SanskritClustering in SanskritCite in SanskritProscription in SanskritPrivateness in SanskritTwist in SanskritCelebrity in SanskritFree in SanskritHeat in SanskritProgressive in SanskritLand Mile in SanskritQuintuplet in SanskritGrannie in SanskritAmaze in SanskritFamily Line in SanskritSoppy in SanskritNonsensical in Sanskrit