Unlettered Sanskrit Meaning
अज्ञ, अज्ञानिन्, अप्राज्ञ, अल्पज्ञ, अविज्ञ, अविज्ञातृ, अविवेकिन्, बालिश, मुग्ध, मूढ
Definition
अन्धकारेण युक्तः।
येन विद्या न गृहीता।
यः अज्ञानेन परिपूर्णः।
यः पुरुषः शिक्षितः नास्ति।
Example
कृष्णस्य जन्म भाद्रपदमासस्य तमोमय्यां रात्रौ अभवत्।
अस्मिन् ग्रामे बहवः अशिक्षिताः जनाः सन्ति।
अज्ञानी पुरुषः एव संसारः दुःखमयः अस्ति इति मन्यते।
अशिक्षितान् सुशिक्षितं करणम् आवश्यकम्।
Staring in SanskritEmbellish in SanskritZebra in SanskritBeautify in SanskritCardamom in SanskritRootless in SanskritBeleaguer in SanskritTerminate in SanskritDrone in SanskritDeceitful in SanskritVague in SanskritBreadbasket in SanskritEternity in SanskritAdjoin in SanskritExonerate in SanskritMortal in SanskritFrailty in SanskritBetter-looking in SanskritImpotent in SanskritRain in Sanskrit