Unlucky Sanskrit Meaning
अमङ्गल, अशुभ
Definition
यद् शुभं नास्ति।
अशुभं शकुनम्।
यस्मिन् गृहे स्त्री प्रसूयते।
वृक्षविशेषः अस्य गुणाः तिक्तत्वशीतत्वकफव्रणक्रिमिवमिशोफशान्तिकारित्वादयः।
चेतसां प्रतिकूलः मनोधर्मविशेषः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः नश्वरः नास्ति।
यस्मिन् कल्याणं मङ्गलं वा नास्ति।
यः भाग्यशाली नास्ति।
यः शुभः नास्ति।
यः व्यथते।
वृक्षविशेषः- यस्य फलानि केशवस्त
Example
मार्जारस्य मार्गोल्लङ्घनम् अशुभम् अस्ति इति मन्यन्ते।
यदा रामेण लङ्कायाम् आक्रमणं कृतं तदा तत्र नैकानि अपशकुनानि अभवत्।
प्रसूतिगृहस्य स्वच्छता अवश्यं करणीया।
श्यामः तक्रं पिबति।
आत्मा अमरः अस्त
Breathing Out in SanskritCruelty in SanskritNaked in SanskritChronic in SanskritConsecrate in SanskritTyrannical in SanskritManeuver in SanskritBring Forth in SanskritDistrait in SanskritSpring-loaded in SanskritGood Luck in SanskritComplaint in SanskritRow in SanskritEnchantress in SanskritPoison Ivy in SanskritSky in SanskritVenerableness in SanskritTwelve in SanskritKaffir Corn in SanskritUnwavering in Sanskrit