Unmarried Sanskrit Meaning
अपरिणीता, अविवाहिता, कुमारी
Definition
यस्य विवाहः न जातः।
सा स्त्री यस्याः विवाहः न सम्पन्नः।
यस्य विवाहः न सञ्जातः।
यस्याः कौमार्यं न भग्नम्।
अप्राप्तऋतुका।
अविवाहितानां स्त्रीणां नाम्ना सह यत् संबोधनं लिख्यते।
Example
अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
पितरौ अनूढायाः कन्यायाः विवाहस्य चिन्तां कुर्वतः।
पुरा विमानपरिचारिका इत्यस्य पदस्य कृते अविवाहिता स्त्री एव पात्रम् आसीत्।
नवरा
Chef-d'oeuvre in SanskritApt in SanskritSinning in SanskritAtomic Number 82 in SanskritAggressor in SanskritLake in SanskritSplendiferous in SanskritIdiom in SanskritScience Laboratory in SanskritCauseless in SanskritBlaze in SanskritAnuran in SanskritNurse in SanskritCorpuscle in SanskritBlazing in SanskritShaft in SanskritMeasure in SanskritGarlic in SanskritSatisfy in SanskritReverberate in Sanskrit