Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unmelodious Sanskrit Meaning

विस्वर

Definition

यस्य अपमानः कृतः।
नियतस्वरात् दूरीभूतः।
अश्लीलेन दुष्टेन वा शब्देन पूर्तं गीतम् ।
अशोभनं गीतम्।
यद् असाधुरित्या गीतम्।

Example

मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
सः विस्वरं सङ्गीतं गायति।
होलीकोत्सवे अवगीतानि गीयन्ते ।
एतादृशम् अवगीतं कस्मै रोचते।
तस्य अवगीतं गानं श्रुत्वा सर्वे पलायिताः।