Unmixed Sanskrit Meaning
अमिश्रित, विशुद्ध
Definition
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः मलहीनः दोषरहितो वा।
यस्मात् मलं दूरीकृतम्।
यद् शुद्धं कृतम्।
हठयोगानुसारेण षट्चक्रेषु पञ्चमं चक्रम्।
Example
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
शुद्धस्य सुवर्णस्य आभूषणम् एतत्।
व्याधीना ग्रस्तं न भवेत् अतः वर्षाऋतौ परिशोधितं जलं पेयम्।
विशुद्धस्य स्थानं कण्ठस्य समीपे वर्तते इति मन्यते।
Mistreatment in SanskritDelicately in SanskritDeodar in SanskritAppurtenance in Sanskrit65 in SanskritTrue Sparrow in SanskritBound in SanskritWoman in SanskritBubble in SanskritMoney in SanskritAil in SanskritClever in SanskritGrinder in SanskritCowpea in SanskritProhibited in SanskritImpure in SanskritTownsman in SanskritTimid in SanskritCounselling in SanskritIn A Flash in Sanskrit