Unnecessary Sanskrit Meaning
अनपेक्षित, अनावश्यक
Definition
यद् अपेक्षितं नास्ति।
यः किमपि कार्यं न करोति।
अकस्माद् उद्भवम्।
यः उपयोगी नास्ति अथ वा यस्य उपयोगः नास्ति।
यद् आवश्यकं नास्ति।
यः साधुः नास्ति।
यस्य कोऽपि अर्थः नास्ति।
फलरहितम्।
उद्देश्येन विना।
विना फलम्।
Example
मोहनः परीक्षाम् अनुत्तीर्णवान् इति अनपेक्षितः निर्णयः।
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
सोहनस्य आकस्मिकेन मृत्युना आघातितम् तस्य गृहम्।
अनपेक्षितस्य वस्तुनः प्रापणं सुखकारकम्।
अनावश्यकं कार्यं मा कुरु।
मम पार्श्वे अस्य निरर्थकस्य प्रश्नस्य समाधानं नास्ति।
निष्प्रयोजनं जीवनं कठिनं भवति।
Saffron in SanskritKnowledge in SanskritShape in SanskritSenior in SanskritDesertion in SanskritRevenue in SanskritMilitary Man in SanskritRegulator in SanskritUnquestioning in SanskritFreshness in SanskritOrganized in SanskritFinish in SanskritMusic in SanskritRay in SanskritConnect in SanskritBaldness in SanskritWaking Up in SanskritHostility in SanskritBeating in SanskritLuster in Sanskrit