Unnumbered Sanskrit Meaning
अगणनीय, अगणित, अगण्य, अनन्त, असङ्ख्य, असङ्ख्येय
Definition
अन्यत् स्थाने।
यद् शेषरहितम्।
यस्य विनाशो न भवति।
यस्य सीमा नास्ति।
यस्य गणना न भवति।
न गण्यम्।
यः न मापितः।
यः नतः नास्ति।
भाद्रशुक्लचतुर्दश्यां कर्तव्यम् अनन्तदेवस्य व्रतम्।
तत् कुङ्कुमहरिद्रायुक्तं चतुर्दशग्रन्थियुक्तं सूत्रं यद् अनंत-चतुर्दश्यां बध्यते।
रामानुजाचार्यस्य शिष्यः।
न गणित
Example
श्यामः रामेण सह स्थानान्तरे गतः।
मम कार्यं समाप्तम् ।
ईश्वरः अनन्तः अस्ति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
अमापितस्य क्षेत्रस्य विभाजनस्य विषये बहुविवादः जातः।
सिकन्दरस्य पुरतः निर्बद्धे सत्यपि पोरसः अनतः।
पितामही
Inferiority in SanskritBrainsick in SanskritGoing Away in SanskritPinion in SanskritUpset in SanskritSatiation in SanskritIn That Location in SanskritPiece Of Cake in SanskritBeleaguer in SanskritThing in SanskritQuintet in SanskritSpeedily in SanskritShadow in SanskritSexual Activity in SanskritDrapery in SanskritFeasible in SanskritDie Out in SanskritCover in SanskritStamping Ground in SanskritTatterdemalion in Sanskrit