Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unobjectionable Sanskrit Meaning

अनवद्य, अमल, निरवद्य, श्लील, सभ्य

Definition

यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
विवादरहितः।
फलेन सह यथा स्यात् तथा।

प्रशंसायोग्यम्।
यः कुशलावस्थायाम् अस्ति।
समीचिनतरस्य गुणस्य स्तरस्य ।

Example

जगति बहवः साधवः जनाः सन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
मम उद्योगः सफलं प्रचलति।

साधु अक्रीडीत् सचिनः।
अहं समीचीनः अस्मि।
इदं विज्ञापनं सर्वेषु उत्कृष्टेषु वृत्तपत्रेषु भवति ।