Unobjectionable Sanskrit Meaning
अनवद्य, अमल, निरवद्य, श्लील, सभ्य
Definition
यः सततकर्तव्यकर्मानुष्ठाता प्रकृताचारशीलः तथा च न्यायपथावलम्बी अस्ति।
सः पदार्थः यः केनापि सह मिश्रितः नास्ति।
यः न अश्लीलः।
विवादरहितः।
फलेन सह यथा स्यात् तथा।
प्रशंसायोग्यम्।
यः कुशलावस्थायाम् अस्ति।
समीचिनतरस्य गुणस्य स्तरस्य ।
Example
जगति बहवः साधवः जनाः सन्ति।
अधुना आपणे शुद्धं सुवर्णं न लभ्यते।
सः निरवद्यं साहित्यम् अनुभवति।
मम उद्योगः सफलं प्रचलति।
साधु अक्रीडीत् सचिनः।
अहं समीचीनः अस्मि।
इदं विज्ञापनं सर्वेषु उत्कृष्टेषु वृत्तपत्रेषु भवति ।
Bat in SanskritHuman Face in SanskritUnbounded in SanskritFenugreek in SanskritAnaemia in SanskritPinch in SanskritBile in SanskritFarmer in SanskritMake Headway in SanskritDays in SanskritGimpy in SanskritWrist Joint in SanskritLouse in SanskritOft in SanskritEgalitarian in SanskritReceiver in SanskritPall in SanskritElated in SanskritYajur-veda in SanskritPreface in Sanskrit