Unobserved Sanskrit Meaning
अदृष्ट, अनवलोकित, अवीक्षित
Definition
यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यः ज्ञातः नास्ति।
यद् न ज्ञातम्।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
यद् सुव्यक्तरीत्या न प्रस्तुतम्।
यः व्यक्तः नास्ति।
चिह्नरहितः।
Example
ईश्वरः इन्द्रियातीतः अस्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अवलोकयिता आदौ अनवलोकितानि वस्तूनि अवलोकयते।
अप्रस्तुतया पद्धत्या मया तत्कार्यं कृतम्।
अव्यक्तस्य भा
Wizard in SanskritBird Of Jove in SanskritStride in SanskritHole in SanskritRemove in SanskritBeak in SanskritFatherless in SanskritNibble in SanskritNor'-east in SanskritWaterway in SanskritWhite Pepper in SanskritFriendly Relationship in SanskritDrunk in SanskritHiccup in SanskritRuby in SanskritWithal in SanskritOn The Spot in SanskritBanana Tree in SanskritDelicious in SanskritDeodar Cedar in Sanskrit