Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Unobserved Sanskrit Meaning

अदृष्ट, अनवलोकित, अवीक्षित

Definition

यस्य अनुभूतिः ज्ञानेन्द्रियैः न जायते।
यः ज्ञातः नास्ति।
यद् न ज्ञातम्।
यस्य ज्ञानं नेत्रमात्रेण न भवति।
यद् न परीक्षितं दृष्टं वा।
यद् सुव्यक्तरीत्या न प्रस्तुतम्।
यः व्यक्तः नास्ति।
चिह्नरहितः।

Example

ईश्वरः इन्द्रियातीतः अस्ति।
यात्राकाले अज्ञातेन व्यक्तिना दत्तं किमपि खाद्यं न स्वीकरणीयम्।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
ईश्वरस्य अदृश्या शक्तिः सर्वव्यापिनी अस्ति।
अवलोकयिता आदौ अनवलोकितानि वस्तूनि अवलोकयते।
अप्रस्तुतया पद्धत्या मया तत्कार्यं कृतम्।
अव्यक्तस्य भा